________________
अतः कोवा सङ्गः सुतपितृकलत्रादिषु कवेः विरागे सङ्गः स्याजिनवचनपीयूषविषये ॥१५॥ बृहच्छोको लोकः कुवलयदृशः सर्पसदृशः श्रियो विद्युखोला महदपि धनं जूरि निधनम् । विपन्मूर्तिम॒तिः विषयजरसाः प्रान्तविरसाः विचार्यैवं चक्रे स मनसि वरं संयममृतिः ॥१६॥
उप० ततस्स संतापकृशानुतप्तो
यतीन्द्रपादाम्बुजमन्युपेत्य। पवित्रचारित्रतरिययाचे संसारपायोनिधिपारगामी
वैतालीयं० जबशुष्मविलुप्तमानस
शरणाकांक्षिणमेनमागतम् प्रशमाभरणो यतीश्वरो गिरमूचेऽमृतसंमिताक्षराम् ॥रना
॥१७॥