________________
töj
वसन्त रत्नाकरे करतलात्पतिता मणीव ___ लोके नरत्वमपि दुर्लजमित्यवेहि । आसाद्य तन्नहि निवृत्त्युचितं कृतं चेत्
किं तेन जीवननृता पशुसन्निनेन ॥१॥ संसार भीषणवने कुसुमेषु गर्ने
मायालतापरिवृते ममता मृगेन्द्रे । अज्ञानगाढतिमिरे मदगोत्र, चेतो न चालय कदापि सुचारु बुद्धे ॥२०॥
उपेन्द्र० इति प्रगलं वचनं महात्मनो
निशम्य संसारनिवृत्तिमिच्छते । त्रयोदशाब्दाय ददौ यतीश्वरो यतिप्रसिद्ध शुनदायि संयमम् ॥१॥
वैतालीयं० अधिगम्य स संयमश्रियं
शुशुने शारद चन्द्रमा श्व।