________________
सौहार्दनुन्नस्य पितुर्निदेशात् ___षष्ठेऽथ वर्षे विनयी कुमारः । ॥११॥
___उपेन्द्र० यतीन्द्रवाचा मतिमान्कुमारो
लिपिं थथावत्परिचिन्त्य वाङ्मयम् सरिस्पतिं व्यूह श्वाम्बुचारिणाम्
अवीविशत् द्विपवतीमुखेन ॥१॥ श्रयं यतीन्द्रं धिषणाप्रनावात्
अतोषयत्तं दिवसैस्तु कैश्चित् । तस्मात्समासादितकोशनारो निनाय नेत्रेन्समाः सुखेन ॥१३॥
अनुष्टुप्० पूर्वपुण्यप्रभावेण मतिमान्विनयोज्ज्वलः। जुवनं खक्षयित्वा सः मनस्येवं व्यचिन्तयत् ॥१॥
शिखरिणी अमी सर्वे सत्वाः नहि बहुलकालस्थितिजुषः निमेषाजायन्ते विलयमपि यान्ति क्षणममी।