________________
[२३] पूजामकारिषत तीर्थकृतां स्वशांत्ये स्मृत्ये गुरोः प्रतिपुरं महतामहेन ||११||
शिखरिणी ०
तदीयं पहं जूषयितुमथको योग्य इति वै वितर्क संप्राप्ते बहुदिवसमेते मुनिवराः । विविच्येनं श्रेष्ठं कमलविजयं ख्यातमहिमम् समानिन्युर्जक्त्या सुचरितवरं पत्तनपुरम् ॥७२॥
इन्द्र०
श्रान्तमर्चन्तममुं मुनीन्द्रम्
गर्व तमजं कुदृशां प्रशान्तम् ।
कुर्वन्तम गुरुमन्तरेण
गुर्वन्तरं कोऽत्र गुणी वृणीते
शार्दूल०
119311
लावण्योत्तम नेम हिम्मत मुनिप्राग्र्यैश्चतुर्निवृत्तः शिष्यैस्तत्तपसा विसारिरुचिभिस्सोऽयं प्रतापी मुनिः।