________________
[ २४ ] चारतार्जुनपीतपट्टक्स नैश्वित्रीकृतं तत्पुरम् सेवायात समस्त मानुषगणैरासेव्यमानोऽविशत् ॥७४॥
मालिनो०
कमलविजयविद्रद्रत्नपट्टोत्सवोऽत्र प्रति सपदीति श्रावकेन्या निशम्य ।
प्रमुदितहृदयाब्जास्सत्वरं मएमनायायतिषत वसतिं वै केतुनिस्तोरणैश्च ॥ १५॥ शार्दूल० नानादेशसमागतेन्य जनताप्रोद्यत्प्रजामण्डलम् नम्रीनूय नमज्जनान्सविनयान्धर्माशिषा पावयन् । उच्चैस्तोरपवर्तिवाद्यनित्रहश्राव्यध्वनीद्धं तदा रम्योपाश्रयमाविवेश मुनिनिस्सच्छ्रावकैः संवृतः
पृथ्वी० परिभतो मुदा जय जयेति सामाजिकैः कृताञ्जलि परम्पराः प्रविदधत्कृतार्था दृशा ।