________________
उपजाति अनादिकालात्समुपैति बाल
दीक्षा ह्यविच्छिन्नतराऽत्र लोके । जैने तदन्यत्र च सम्प्रदाये तत्किं वृथा मूढतमा वदन्ति ॥१५॥
इन्द्रवज्रा० जन्मान्तराऽऽराधितसंयमश्री
रेवाऽत्र बालः स्थविरो युवा वा। गृह्णाति दीक्षा लघुकर्मयोगात् गुर्वादिकः कोऽपि न हेतुरस्मिन् ॥१५॥
उपजाति० सम्मेलनेऽस्मिन् गुरुखब्धिसूरिः
शान्तप्रकृत्या सकलाऽनुकूलम् । स्वबुद्धिचातुर्यवशादशेष
कृत्यं ह्यविघ्नं समपादयत्सः ॥१५॥ खम्भातवास्तव्यमहेन्यवर्याः
कस्तूरजाई प्रमुखा उपेताः।