________________
इतो विरुद्धं यदि कोऽपि दद्यात्
स एव सः कुगुरुविबोध्यः ॥५३॥ ईदृङ्महावञ्चकसाधुकस्य
कुमार्गनेतुर्नहि देशनाऽऽदि । श्रोतव्यमिष्टाऽऽतिधिया कदापि . चेतन्तु सर्वे मनसीति धीराः ॥५४॥
पृथ्वी समस्तजनमानितः सुमतिमानुपाध्यायजीयशोविजयजी प्रजुः सकलशासनाऽग्रेसरः। जिनागमबहुस्थले कथितबालदीक्षाविधि सनातनमबाधितं कथयते मुनीनां पतिः ॥२५॥
इन्द्रावज्रा०
प्रामाणिकं शैशवदीक्षणं हि
श्रेयस्करं स्वस्य परस्य चैनम् । जल्पन्ति येऽनर्थकरं विरुद्धं
धर्मद्विषस्ते सकला भवन्ति ॥२५॥