SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ (६७) शङ्कं व्याचष्टे शिवपथ महास्तेन उदितो भवाम्नोधौ नूनं पतति जनतां पातयति सः ॥ २४८ ॥ श्रामण्यजाजां जिनकीर्तितस्य भवार्णवोत्तारणदक्षिणस्य । धर्मस्य शश्वज्जनतोपदेश rasaar: प्रददे जिनेन्द्रैः ॥ २५० ॥ प्रधानतः सर्वविरामधर्मः सत्यां च शक्तावुपदेशनीयः । तदक्षमत्वे गृहमेधिधर्मे विशेषतोऽर्हृद्गुरुवन्दनादिः सम्यक्त्वसम्प्राप्तिनिदान नूतं लब्धीकृतैतत्स्थिरताविधायि । जिनेश्वराणां परयाऽतिज़क्त्या बिम्बार्चनं सद्गुरुसेवनञ्च ॥२५९॥ ॥२५॥ इत्थं सुकृत्याऽऽचरणेन जीवः सम्यक्त्वमाप्नोति सुखेन नूनम् ।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy