SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ [६२] अज्ञानाखिखजन्मकर्मगहनारण्यं प्रबोधाग्निना जस्मीकृत्य विसारयन्जिनपतेराझाध्वजं सर्वतः ॥ रूपालानिधपत्तनं निजपदा जोजेन संफुजयन् राजन्तं विनमज्जनेरनुदिनं संस्तूयमानं गुरुम् । वर्षे जूमुनिनन्दचन्द्रकलिते सूरेः समुत्कएठया पादांजोरुहसेवने द्रुतमुपायाति स्म धीमहरः (युग्मम्) पृथ्वी० समुद्र इव सिंधुभिनिगतः सदा सज्जनः ___ सदैव हितदर्शनो विधुरिव प्रतापी वशा। क्षमी क्षितिरिवार्तिहृत् विमतगर्वनिर्जेजकः स ईडरपुरीमगात्सुविचरन्जुवं गौर्जराम् भुजङ्ग चतुर्मासकं वासमत्र प्रकुर्वन् अजस्रं दिशन्धर्मबोधं मनोज्ञम्।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy