________________
[६] समुद्दीपयामास सङ्घ महर्षिः
यथा भानुमान्नानुजिर्मेदिनीं वै ॥ २०२ ॥
शार्दूल •
यत्प्राग्धर्मधुरीणसम्प्रति महाराज्ञात्र जक्त्या गिरौ तीर्थेशोन्नतचैत्यमुत्तममकायें तर्हि तज्जीर्षताम् । दृष्ट्वा सूरिवरः प्रबोध्य धनिनस्तस्योन्धृति संघवैः रूप्याणां व्ययतो व्यदीधपदसौ लक्षद्वयस्य द्रुतम्
उप०
विनम्रसङ्घानुनयेन सूरिः विपश्चितो लब्धिमुनीश्वरस्य । पदं मदेनादित जैनरत्नव्याख्यानवाचस्पतिसंज्ञमत्र
इन्द्रवज्रा०
पर्युषणयुत्सत्रमत्र रम्यम् अष्टदिकं वांछितदातृ सूरिः ।
॥२०३॥