________________
उपजाति० अथाऽऽगमद्गुर्जरदेशमध्ये,
वमोदरा बोरसदानिधान'ताम्रावतीच्छाणिपुरादिकेषु सह व्यहाद्गुिरुनिः किलाऽयम् ॥ए३॥
भुजङ्गप्र० चतुर्मासिकं वासमेतेषु कृत्वा
जनान् पाययित्वा सुधादेशनौघम् । जवानोधिमध्यादातीतरत् तान् महात्मा जितात्मा कृपावुः शरएयः॥४॥
पुष्पिताग्रा० सकलनविकबोधिबीजदानं,
ह्यकृत दयानिधिरार्तपालकोऽसौ। यमनियमशमाऽऽदिशोजमानः __कलुषततिप्रतिघातहेतुरेषः गए॥ विविधसुकृतबुद्धिरेषु जाता
जवजयहारिमहोपदेशतश्च ।
१खंभात.