SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (२५) सैद्धान्तिकाऽनेकविशेषपाठे___ नानाऽनुमानैर्विविधैश्चतकैः। निरुत्तरं वादिनमेष कृत्वा ह्यमानि तेनापि च जैनधर्मः ॥॥ विजित्य संन्यासिनमाजगाम समुन्नताऽनेकयशःश्रियाऽऽढ्यः । डनोइपुर्या सह शिष्यवर्ग रपारधामा श्रुतपारदृश्वा ॥ ॥ शरर्षिनन्दक्षितिमानवर्षेऽवात्सीत् पुरेऽस्मिन् सकलाऽऽग्रहेण । प्राकृट् चतुर्मासमसौमुनीन्द्रः संसारछायमहीधवनः शार्दूल० देवद्रव्यविनाशनाय मनुजा धर्मोज्झिता येऽधमाः शास्त्रातिप्रतिकूलगर्हिततमा नव्या प्रवृत्तिं व्यधुः। तेषां पदसमुबिदे जिनमहाऽनेकप्रमाणाऽऽकुलं, देवद्रव्ययुतादिसिधि विदधे तत्रैव सत्पुस्तकम् ॥ए ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy