________________
1
[ ७२ ]
पाथेयमीप्सुः परलोकमार्गे नानाविधं दानमदाच्च लोकः
उप
इत्थं विधायात्र महोपकारम् दयानुरागी भवनिर्विकारी । निर्गत्य तस्मादय शिष्यवृन्दैः चचार सूरिः प्रचुरासु पूषु
वटोदरापत्तनमेष श्रागात् संघेन धर्मस्पृहयालुनाथ | सन्मानितः साधुमद्दामदेर्द्राक् वर्षानिवासाय मनीषिवन्द्यः
॥२३० ॥
॥२३१॥
॥२३२॥
शार्दूल ० श्रश्वर्ण्यङ्गदिमांशु संख्यशरदि स्वामी मुनीनामसो श्रद्धर्ममसारसंसृतिसरान्तात्मनां प्राणिनाम् । आधारं निजतापकर्तनविधौ सुश्रावयन्सूक्तिनिः नैकान्धर्मदेवता न कुरुत श्रद्धाविहीनानपि ॥२३३॥