SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 1 [ ७२ ] पाथेयमीप्सुः परलोकमार्गे नानाविधं दानमदाच्च लोकः उप इत्थं विधायात्र महोपकारम् दयानुरागी भवनिर्विकारी । निर्गत्य तस्मादय शिष्यवृन्दैः चचार सूरिः प्रचुरासु पूषु वटोदरापत्तनमेष श्रागात् संघेन धर्मस्पृहयालुनाथ | सन्मानितः साधुमद्दामदेर्द्राक् वर्षानिवासाय मनीषिवन्द्यः ॥२३० ॥ ॥२३१॥ ॥२३२॥ शार्दूल ० श्रश्वर्ण्यङ्गदिमांशु संख्यशरदि स्वामी मुनीनामसो श्रद्धर्ममसारसंसृतिसरान्तात्मनां प्राणिनाम् । आधारं निजतापकर्तनविधौ सुश्रावयन्सूक्तिनिः नैकान्धर्मदेवता न कुरुत श्रद्धाविहीनानपि ॥२३३॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy