SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ [३] उप० यः कोऽपि सूरिं समवेक्षते स्म प्रजुव्यलोकीति स मन्यते स्म । एतन्मतस्योरुविराधकोऽपि नतिं विलोक्य स्म करोति चैनम् ||२३४ || इंद्रवंशा० पञ्चालवंशीधरनाम कोविदः नैयायिकः सच्चरितं गुणालयम् । श्राजानुबाहुं सुविशालनाल कम् प्रीत्या ब्रवीति स्म विलोक्य यं मुनिम् । उप० ईन्मते मे हृदयापहारी सिद्धाचलादीश्वर एकएव । देवेषु चैवं मुनिपुङ्गवेषु चरित्रनाथः कमलादिसरिः ॥२३६॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy