________________
[३]
उप०
यः कोऽपि सूरिं समवेक्षते स्म प्रजुव्यलोकीति स मन्यते स्म ।
एतन्मतस्योरुविराधकोऽपि
नतिं विलोक्य स्म करोति चैनम् ||२३४ ||
इंद्रवंशा०
पञ्चालवंशीधरनाम कोविदः नैयायिकः सच्चरितं गुणालयम् ।
श्राजानुबाहुं सुविशालनाल कम् प्रीत्या ब्रवीति स्म विलोक्य यं मुनिम् ।
उप०
ईन्मते मे हृदयापहारी सिद्धाचलादीश्वर एकएव ।
देवेषु चैवं मुनिपुङ्गवेषु चरित्रनाथः कमलादिसरिः
॥२३६॥