________________
[१] प्रजावनाद्युत्सवमुन्नतं व्यधुः प्रमोदपायोनिधिमजिताङ्गकाः ॥१७॥
उप०
थाशैशवान्निर्मखवलचारी
नित्यं जिनाराधनतत्परोऽत्र। चारित्ररक्षाप्रवणस्स विद्वान् उवास वर्ष दिनानि नेतुम् ॥॥
___ वंशस्थ० , अथ त्रिलोकीजनताहारिणीम् ___ दयाविरक्त्यादिसुधर्मदीपिकाम् । महामहिम्ना मिहिरापमानकः ततान वाणीमनुवासरं मुनिः ॥१२ए।
इन्द्रवज्रा. धर्मोपदेशश्रवणाडि तस्मिन्
लक्ष्मी विदित्वा चपलां नितान्तम् ।