________________
[ ७० ] चैत्येषु दानं गुरुदेशनातः व्यधुः परे प्राज्यमुपाश्रयेषु
॥२२४॥
इन्द्रवज्रा०
सम्प्रस्थितं मेघमिवोपकर्तुम् वक्तुं पिकं मृष्टमिव स्थितं तम् । मध्ये पथि श्रावक नव्यलोकः
खम्नातपौरः समस्त नेतुम् ॥ २२५ ॥
भुजङ्ग०
ततः प्राविशत् स प्रणीते मुनीन्दुः क्रमात्पर्यटन क्ष्मातलं कान्तकीर्तिः । महामम्बरे पतनं सन्नुतघ्रिः विनेयैवरिष्वैरिदं भव्यलोकैः
वंशस्थ ०
पुरप्रवेशेऽस्य समुत्सुका जनाः नतिं विधायाथ निपीय देशनाम् ।
॥ १२६ ॥