________________
(१७) चक्रे च तस्मिँटलुधिआन नाम,
मुस्तानकादिप्रचुरासु पूर्षु । चरित्रनेता स्वकराऽम्बुजेन,
जूरिप्रतिष्ठाऽऽदिकधर्मकृत्यम् ॥ ५ ॥ प्राग यत्र मूल्यं पलशेटकस्य,
षमाणकं क्रेतृजनाऽधिकत्वात् । बासीदिदानी तदनूच्च तत्राऽऽ
णकत्रयं क्रेतृजनाऽस्पकत्वात् ॥५॥ दिगम्बरीय विबुधप्रकाएमः
सत्राऽत्र जाताऽधिसनं चिराय, । चर्चा गरिष्ठा जनरञ्जनाय,
खाम्नाय संस्थापनहेतवे च ॥ ५५ ॥ वादिद्विपेन्द्राऽङ्कश एष नाना,
जैनाऽऽगमाऽनुत्तरसत्प्रमाणैः । मतं तदीयं परिखएड्य सर्वा,
नजेजयीत् सिंह व द्विपेन्द्रान् ॥६॥