________________
इन्द्रवज्रा० देशे च तस्मिन् गुजरानवालाs,
म्बालाऽऽदिमुब्तानकरोपमाऽऽदि। मुख्येषु मुख्येषु च पत्तनेषु, ___ कृत्वा चतुर्मासिकसंस्थितिं सः॥ ५ ॥ उपादिशचाऽऽईतशुद्धधर्म,
जव्यांश्वसर्वान् सममूमुदत्सः। पाखण्डिकानां कुमतानि कृन्तन् , धर्मोन्नतिं नूरितवं व्यधत्त ॥ ५३ ॥
... उपजाति० शेषे च काले विकटं विहार,कुर्वन्नखेदं नगरान्तरादो। जैनैस्तदन्यैबहुधौपदेशैः,सर्व हिसावद्यमजीहपत्सः ५४ चरित्रनेतुर्मधुपाकतुव्यं,व्याख्यानमाकर्यमुदंवहन्तः निशाऽशनाजीवविराधनादि,पापाद्विरेमुःपरधर्मिणोऽपि पलादनंमद्यनिषेवणादि,राजन्यकाऽऽद्युत्तमजातिमद्भिः अमोघसद्धर्म्यनिजोपदेशै,रतित्यजद्विश्वजनीनएषः५६