________________
(१८) ग्रामान्तरे चाऽऽर्यसमाजविद्वद्, ___ वेदान्ततर्काऽऽदिकशास्त्रविन्तिः। विधाय घर्चा सुचिरं स्वकीय, मर्हन्मतं सुस्थिरयाञ्चकार ॥६१ ॥
उपजाति० पलाऽदनं तैरधिकारिपुम्नि,
रतित्यजत्स्वीयमहोपदेशैः। आखेटदीव्यजनबन्छुकाऽस्त्र,
मतुत्रुटच्चापिसजासमक्षम् ॥ ६ ॥ धर्मानुरागी करसंग्रहीता,
व्याख्यानमेकं सदसि प्रयातः। निशम्य गेइस्थितवध्यजीवान्, नैकप्रदानजहात्तदैव ॥३॥
आर्या रचयामास तत्रैव, दयानंदकुतर्कतिमिरतरणिं च । कुमततरुकुञ्जरोऽसावविद्याऽन्धकारमार्तएडम् ॥ ६४ ॥