SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ संन्यास्य सूरि महतामहेन चक्रे च हेमेन्द्र सुनाम तस्य ॥३१॥ ततो जरूचेऽमृतलालखूब चन्द्रस्य दीक्षामददास सूरिः । नामाऽमरेन्द्रेति विधाय तस्य शत्रुअयं तीर्थमुपाजगाम ॥३७॥ शालिनी तत्र श्याम प्रेमचन्द्रं गुलाब ___ चन्द्रं सम्यग्दीक्षयित्वा क्रमेण । श्राद्यस्याऽऽख्यां श्रीसुरेन्द्रेति पद्म ___ सत्यं श्रीमान्नाम दधेच तेषाम् ॥३३॥ शराऽद्रिनन्दक्षितितुल्य 'वर्षे स कुएडलायां पुरि तस्थिवान्हि । तर्काऽष्ट-रंधैकमिते च वर्षे शिष्यैरशेषः सह पट्टणेऽस्थात् ॥३४॥ १ १९८५ २ १९८६.
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy