________________
संन्यास्य सूरि महतामहेन
चक्रे च हेमेन्द्र सुनाम तस्य ॥३१॥ ततो जरूचेऽमृतलालखूब
चन्द्रस्य दीक्षामददास सूरिः । नामाऽमरेन्द्रेति विधाय तस्य शत्रुअयं तीर्थमुपाजगाम ॥३७॥
शालिनी तत्र श्याम प्रेमचन्द्रं गुलाब ___ चन्द्रं सम्यग्दीक्षयित्वा क्रमेण । श्राद्यस्याऽऽख्यां श्रीसुरेन्द्रेति पद्म ___ सत्यं श्रीमान्नाम दधेच तेषाम् ॥३३॥ शराऽद्रिनन्दक्षितितुल्य 'वर्षे
स कुएडलायां पुरि तस्थिवान्हि । तर्काऽष्ट-रंधैकमिते च वर्षे
शिष्यैरशेषः सह पट्टणेऽस्थात् ॥३४॥
१ १९८५
२ १९८६.