SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १२१२) एकत्रैकैवतानो भुवि हृदि तदिदानोविमृश्य स्वकीये श्रीखश्रीलब्धिसरी नरवरमुकुटे निर्मितास्ताः समस्ताः ॥॥ द्राक्षापाकं इसन्त्याऽमृतरससमतां __ सम्जजन्त्या जयन्त्या भव्यात्मस्वान्तशङ्काततिहृतिकरणाऽत्यन्तदक्षीजवन्त्या। कामिन्या प्रौढयेवाऽखिलजनहृदयं तत्क्षणं चाऽऽकृषन्त्या वाचा श्री लब्धिसरिः सदसि जवहरी देशनां चकरीति ॥३॥ यत्सेवा जक्तिनाजां जगति जनिजुषां कल्पवसीव नूनं जुक्तिं मुक्तिं ददाति श्रियमपि विपुलां सर्वतस्तन्तनीति । मुक्ताहारप्रकाशं त्रिजुवनमहितं सद्यशो विस्तृणाति सानन्दं तं समीडे कुशमुखमतिकं सद्गुरुं लब्धिसूरिम् ॥४॥ अज्ञानान्धदिवाकरः प्रविशुषामग्रेसरः श्रीपरः साक्षाद्धर्मइवाऽपरः सुविषा दारिद्रय चिन्ताहरः
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy