________________
[११५ विशुजूमि समुपेत्य नी चैः
शवं समुत्ताय चितां विधाय । शास्त्रोक्तरीत्या घृतचन्दनाऽऽद्यैः
सर्वेऽग्निसंस्कारममुष्य चक्रुः ॥३६६॥ थामेरिकः कोऽपि समेत्य तत्र ___ माहात्म्यमेतस्य गुरोनिशम्य । सहस्रलोकैः परितो वृतस्य
चितास्थितस्य प्रतिबिम्बमस्य ॥३६॥ जगत्प्रसिद्धस्य महामहिम्नः
सूरीश्वरश्रीकमलाऽजिधस्य । ललौ च यन्त्रेण सुचित्रकारी
महादजुतं चेतसि मन्यमानः ॥३६॥ तत्र स्वदेशे बहुदर्शनीय
धर्मध्वजस्याऽस्य गरिष्ठकीर्तेः । चित्रं च तज्जीवनवृत्तयुक्तं प्रेषीदनल्पाऽऽदरतः स शीघ्रम् ॥३६॥
विशेषकम्