SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ [११५ विशुजूमि समुपेत्य नी चैः शवं समुत्ताय चितां विधाय । शास्त्रोक्तरीत्या घृतचन्दनाऽऽद्यैः सर्वेऽग्निसंस्कारममुष्य चक्रुः ॥३६६॥ थामेरिकः कोऽपि समेत्य तत्र ___ माहात्म्यमेतस्य गुरोनिशम्य । सहस्रलोकैः परितो वृतस्य चितास्थितस्य प्रतिबिम्बमस्य ॥३६॥ जगत्प्रसिद्धस्य महामहिम्नः सूरीश्वरश्रीकमलाऽजिधस्य । ललौ च यन्त्रेण सुचित्रकारी महादजुतं चेतसि मन्यमानः ॥३६॥ तत्र स्वदेशे बहुदर्शनीय धर्मध्वजस्याऽस्य गरिष्ठकीर्तेः । चित्रं च तज्जीवनवृत्तयुक्तं प्रेषीदनल्पाऽऽदरतः स शीघ्रम् ॥३६॥ विशेषकम्
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy