________________
[७६] उप०
बाष्ठाऽह्निकश्चारुतरश्च तत्र
महोत्सवोऽकारि जनैरशेषैः। प्रभावनाजि बहुनृत्यगीते
धैि रनेकै रतिशोचनीयः
॥४॥
स्रग्धरा०
शान्तिस्नात्रप्रपूजा समजवदतुला
वाञ्छिताऽर्थ प्रदात्रा श्री सङ्घाऽऽनन्ददोह प्रचयमनुदिनं संविधात्री जगत्याम् ।
विघ्नाऽत्यन्तव्यपाय प्रकरणरसिका तुष्टिपुष्टि प्रदोग्ध्री दात्री जुक्तेश्च मुक्ते
रतिशयसुयशो विस्तृणाना हि तस्याम्
इन्द्रवज्रा०
श्रीमद्गुरोः सरिगणाऽग्रएय
सद्धीमतश्चाऽस्य महोपदेशात् ।