________________
[4] सुमतिमान्व्याख्यानवाचस्पतिः । श्रीमान्लब्धिमुनी श्वरश्च विदुषामग्रेसरः सोऽधुना सञ्चिन्त्येतिगुरुः स्वकीयहृदये ख्यौ ततस्तौ मुनी
॥१००॥
लातुं तत्पदमेतकावपि तदा नावां तदविति प्रोचाते गुरुसन्निधौ तदपि तौ योग्यावगत्यासको सत्रा सङ्घजनैर्मदीवसुनिधिकोणी मिते दायने मार्गे शुक्लदले तिथौ फणिपतेर्लग्ने बलिष्ठे शुभे ॥ १५१
उप०
विशालशोने वरमण्डपे पं० श्रीदाननाम्ने विजयाय सूरिः । सूरीत्युपाधिं ददिवानमुष्मै
प्रज्ञावते धीधनमानिताय
विद्यानिधानाय गुणाऽऽकराय प्रज्ञावतामाद्यतमाय तस्मै ।
व्याख्यानवाचस्पतितर्करत्ने
1120211
त्युपाधियुक्ताय सुवित्तमाय ॥ २५३ ॥