________________
उप०
(१०६)
इंद्रवंशा० संघेन सार्ध मुनिनिस्सुसेवितः
प्रस्थाय पूर्षु प्रचुरासु वर्त्मनि। धर्माम्बुधारां विकिरन्मुनीशिता
गि रतीर्थ समियाय सुन्दरम् ॥३ए। श्रीनेमिनाथं प्रजमस्तरागम्
नानाविधैः संस्तवनैर्विलोक्य । प्रमोदपूरैः परिपूर्णचेताः
नाम जक्त्या बहुधात्र सूरिः ॥४॥ तस्मादनेकेषु पुरेषु सूरिः
विहृत्य धर्मोन्नतिमाचरंश्च। मूर्तेर्गुरोः श्रीकमलादिसरेः
कर्तु पुरं पट्टनमैत्प्रतिष्ठाम् ॥४१॥ श्री लब्धिसूरेऽमहनीयकीर्तेः
मुनीन्द्रवन्धस्य विचक्षणस्य । पाठेन पुण्यप्रदमुत्तमं द्राक्
समाप्तिमागाच्चरितं हि पूर्वम् ॥४०॥