SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ (१३) शार्दूल० नाम्ना दोलतरामकं शुनधियं प्रव्राज्य चारूत्सवैः कृत्वा तस्य स लक्षणाऽऽदि विजयं सन्नाम दिल्ली मगात् । व्योमाऽश्वाऽङ्क- कुवत्सरे' गुरुवर स्तत्रैव संघाऽऽग्रहाच् चातुर्मास्य मलञ्चकार सहितः सच्छिष्यवृन्देरसो व्याख्यानमेतस्य यदा प्रसिद्धं जज्ञे स्वसिद्धान्तविचारपूर्णम् । संश्रोतुमुकाऽऽगत सज्जनानां तदा तदा पञ्चसहस्त्रसंख्या ॥ ३४९॥ स गुर्जरं देशमुपेत्य तस्मान् मिमेल तं श्रीगुरुमीडरे हि । ॥३४॥ वाजिनन्देन्दुमितेच 'वर्षे सदैव वर्षा समयं व्यनैषीत् १ १९७० २ १९७१. ॥ ३५० ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy