________________
(१३)
शार्दूल० नाम्ना दोलतरामकं शुनधियं प्रव्राज्य चारूत्सवैः कृत्वा तस्य स लक्षणाऽऽदि विजयं सन्नाम दिल्ली
मगात् ।
व्योमाऽश्वाऽङ्क- कुवत्सरे' गुरुवर स्तत्रैव संघाऽऽग्रहाच् चातुर्मास्य मलञ्चकार सहितः सच्छिष्यवृन्देरसो
व्याख्यानमेतस्य यदा प्रसिद्धं जज्ञे स्वसिद्धान्तविचारपूर्णम् ।
संश्रोतुमुकाऽऽगत सज्जनानां
तदा तदा पञ्चसहस्त्रसंख्या ॥ ३४९॥
स गुर्जरं देशमुपेत्य तस्मान् मिमेल तं श्रीगुरुमीडरे हि ।
॥३४॥
वाजिनन्देन्दुमितेच 'वर्षे सदैव वर्षा समयं व्यनैषीत्
१ १९७० २ १९७१.
॥ ३५० ॥