SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ खम्नातपुर्या दलवाजिनन्द महीमितेऽ'ब्दे न्यवसत्सुखेन । गुणाऽश्वरन्ध्रक्षितिमानवर्षे न्युवास तस्मिन् कपडादिवंजे ॥३१॥ युगाऽश्वनन्दक्षिति वर्षकेऽम दावादवासं मणिलाल संझं । संदीदय संज्ञां निपुणेति तस्य कृत्वाऽवसद् बोरसदाऽख्यपुर्याम् ॥३५॥ अस्थाचतुर्मासमिदैव सर्व विज्ञप्तितः सुश्रमणप्रधानः। जूताऽश्वनिध्येकमितेच वर्षे मनोइ पुर्यामवसत्सुखेन ॥३३॥ अनन्तरं दोलतरामपुत्रः स माणासावासि सरूपचन्दः। धनं स्त्रियं विंशतिघस्रमात्रं पुत्रंच हित्वा ह्यधिमालवं हि ॥३५॥ १ १९७२ २ १९७३ ३ १९७४ ४ १९७५. -
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy