________________
प्रतापयुक्तगढमेत्य तूर्ण
तत्रस्थगन्नोरमुनेः सुपाणेः। लात्वा सुदीदामधिजूय शिष्यो __मौनाऽधिपश्रीविजयाऽऽदिलब्धेः ॥३५॥ शुनेतिनाम्ना विजयाऽनुगेन
ह्यपप्रथञ्चेष समस्तखोके। तर्काऽश्वनन्द क्षितिहाय'नेऽसौ
खम्जातपुर्यामवसन्मुनीन्द्रः ॥३५६॥ सप्ताऽश्वरन्ध्रदितिमान वर्षे
वटोदरे न्युष्य ततोऽभ्युमेटम् । बायापुरोद्यूतमसौ छबील___ दासाऽजिधं षोगशवत्सरीयम् ॥३५७. सुदीक्ष्य चारूत्सवतस्तदीयं
शुजाऽनिधानं जुवनेति चक्रे। छाणीमुपेत्याऽऽगमयञ्चतुर्मा
सं शैलवाजिप्रहलूमि वर्षे ॥३५॥ १ १९७६ २ १९७७ ३ १९७८.