SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ (९२) मुस्तानवासिबहुसंघकृताऽऽप्रदेण तदिश्यसो व्यहरताऽखिललाजहेतोः । मार्गेप्यनेकनगरे सुजनैः सहस्त्रैः संत्याजयंश्च पलनदणमेष सूरिः ॥३४॥ इत्थं सुखेन समुपागतवान् स सूरि मुस्तान नाम नगरीमचिरेण विद्वान् । तामध्युवास जलदाऽऽगमतुर्यमासान् वस्वङ्ग रन्ध्रशशिसम्मित हायनेऽसौ॥३४॥ अत्याजयच्च विविधागमसत्प्रमाणैः रम्योपदेशपटखैर्जनता सहस्त्रैः मांसादकैरपि पलाऽशनमेषको हि जूयिष्ठपापजनकं कुगतिप्रदश्च ॥३४६॥ मालिनी निधिरसनवचन्द्रे 'वत्सरेऽम्बाऽऽदिलायां न्यवसदयमशेषप्रावृषि प्रौढविद्वान् । तदनु सहि सिकन्द्राबादमागत्य सूरि ईयशशिमितवर्षे मालवोद्जुतमेकम्॥३४॥ १ १९६८ २ १९६९.
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy