________________
[९] प्रजावना श्रीफलकाऽऽदिनिश्च निर्विघ्नमित्थं सकलं बलूव ॥३०॥
वसंततिलका० तत्राऽभवत्परमपावनकोपधाना
नुष्ठानकारिजविकाऽखिलसज्जनानाम् । रम्यस्रजां च परिधापनमाप्तवगैः
चारूत्सवे सुविहिते भविकैश्च सर्वैः ॥३०॥ द्रव्यश्च देव्यमनवत्प्रचितं यथेष्टं
प्रत्येकमर्त्यसदनेषु सितोपलानि। दत्तानि शेटकमितानि कटोरिकाजिः सार्ध महेऽत्र बहुमोदविकाशनाय ॥३३॥
शार्दूल वि० संघः सूर्यपुरीयकःकतिसजानिश्चैत्य बह्वाग्रह
कुर्वड्रीगुरुदेवमेनमसकृत्स्थातुं पयोदागमे । नेच्छासिद्धिमयन् नवंश्च तदपि प्रान्ते इताऽऽशःसदा गणीमेत्य पुनःपुरेव बहुधा विज्ञापयामासिवान्