________________
(६२) एतच्चरित्रवरनायकनेतृतायां निर्धारितानि सकलैकिल तान्यमूनि।ए॥
पृथ्वी० वटोदरनरेश्वरः अबुध सत्त्ववर्गाऽऽग्रहात् समग्रनिजराज्यके प्रथित बालदीक्षाविधिम् । निहन्तुमतिदारुणं विविधशासनं स्थापयन् कुरदृढपातनं ह्यकृत जैनवृदोपरि ॥३॥ निवर्तयितुमाग्रहान्नयविदं ? समुर्वीधवं जिनागमसुहानिकृत्तदधुनाऽपि नानापुरात् । व्यजिज्ञपदारधीः प्रबलजैनसंघो बहुस्तदस्य विनिवर्तने प्रयतनीयमेवाऽखिलैः॥३१॥
उपजाति० अष्टाऽब्दतः षोडशवत्सराणां ___ पित्रादिकाऽदेशवशा हि दीक्षा । ततः परं तद्विरदेऽपि शास्त्रे
पुत्सर्गतः सा कथितैव सद्भिः ॥३॥