________________
[२१]
जिनमतसुमतं नूत्नसम्यक्त्वरत्नम् । दत्वा तं योगिवर्ये सुरवरनगरी माश्रितं संविदित्वा व्याप्नोति स्मावनिं य न्ननु च झटिति शोकाम्बुनृतन्न चित्रम् ॥ ६८ ॥ आर्या० अज्ञानतिमिरजास्कर तत्त्वादर्शों विरचितौ येन । पुनरपि तत्त्वनिर्णयप्रासादं जैनमत विभासम् ॥६५॥
वसन्त ०
आंग्लो पवर्तन वरेण्य विचक्षणानां श्रुत्वानुयोगवचनानि दृढाशयानि ।
मर्मस्पृगुत्तरवचोनिकरै विंशंकान्
यस्तान् चकार विकसद्वदनांश्च नूनम् ॥६६॥
शार्दूल० व्याख्यातुं समिताव मेरिकजनैर्ग्रामं चिकागोऽभिधम् संहृतः प्रणिधेर्मुखेन गमनं स्वीयं निषिद्धं वदन् ।