________________
[२०] दृष्ट्वा पलायिषत वै प्रणिपत्य पूरम् मूर्छन्त्यमी हि मबिनेषु न सज्जनेषु ॥६॥
मालिनी दखितविकृतिजालं ब्रह्मचर्य दधानः ___ बहुषु स नगरेषु प्रावृषेण्यानुषित्वा । जनततिमुपकुर्वन् गुर्जरे पंचनयाम् कणमिव नयति स्म ख्यातकीर्तिः समाः सः
स्रग्धरा ज्येष्ठे पक्षे वलदे नयनशरनिधि___ ग्लौमिते वैक्रमेऽब्दे पूताष्टम्यां धरित्रीमथ किल विजयानंदसूरीश्वरोऽसौ ।
मेध्यां कृत्वा स्वधाम्ना सुविदितगुजरान्. वालपुर्या द्युलोकं आहूतो देववृन्दै
विमलयितुमिव प्रस्थितो ध्यानलीनः दस्यून्जारान् किरातान् जनपदमयनान्।
ढूँढकान् श्रावकान्वै शिष्टान् कृत्वा च तेन्यो