________________
[१९] शार्दूल०
केमारंभनिदानमास्तिक नृणां पापोत्करध्वंसकृत् यद्यत्सूरिमुखादितं प्रवचनं धर्मार्थसद्भूषणम् । तत्तद् नूरिदयासुधार्द्रमधिकं चेतोहरं वाजवत् तस्मादेव दयाधुनी नृहृदयेष्वद्यापि नर्नर्ति हि ॥ २८ ॥ टाँडाग्रामनिवासिनंबुधमणिः सन्दर्श्य जैनागमम् मूर्ती सोहनलाल नामक मसो मूर्त्या डूषिणम् | प्रत्यादिश्य च तां पुपोष नितरां सद्युक्तिवृन्दैर्यतः सन्तुष्टाश्च विधर्मिणोऽपि नुनुवुर्योगीश्वरं गायनैः । २८५
वसन्त ०
उत्तीर्णतामधिगतोऽपि च शास्त्रसिन्धुम् दैनंदिनं सहि विश्चिन्तयति स्म नूयः । संसेवनं जिनपतेः रचितं ह्यजत्रम् किं नोददात्यजिनवं फलमर्च के यः ॥६०॥
वांछाप्रतारणममत्वपिशाचवृन्दाः सन्मांत्रिकं मुनिवरं मिहिरोपमानम् ।