SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ [१९] शार्दूल० केमारंभनिदानमास्तिक नृणां पापोत्करध्वंसकृत् यद्यत्सूरिमुखादितं प्रवचनं धर्मार्थसद्भूषणम् । तत्तद् नूरिदयासुधार्द्रमधिकं चेतोहरं वाजवत् तस्मादेव दयाधुनी नृहृदयेष्वद्यापि नर्नर्ति हि ॥ २८ ॥ टाँडाग्रामनिवासिनंबुधमणिः सन्दर्श्य जैनागमम् मूर्ती सोहनलाल नामक मसो मूर्त्या डूषिणम् | प्रत्यादिश्य च तां पुपोष नितरां सद्युक्तिवृन्दैर्यतः सन्तुष्टाश्च विधर्मिणोऽपि नुनुवुर्योगीश्वरं गायनैः । २८५ वसन्त ० उत्तीर्णतामधिगतोऽपि च शास्त्रसिन्धुम् दैनंदिनं सहि विश्चिन्तयति स्म नूयः । संसेवनं जिनपतेः रचितं ह्यजत्रम् किं नोददात्यजिनवं फलमर्च के यः ॥६०॥ वांछाप्रतारणममत्वपिशाचवृन्दाः सन्मांत्रिकं मुनिवरं मिहिरोपमानम् ।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy