________________
[१८] कष्टापद्विनिवर्तिनी प्रवचनावाणों निशम्याथ कः पूताचारविचारचर्चितमतिनोस्याद्रुतं तत्परः ॥५४॥
उप० सोऽयं मुनीन्द्रस्य दयामयीनिः ___ वाणीधुनीभिस्तिमितान्तरात्मा। जग्राह हिंसाकरणं च मांसा शनं विहातुं नियमं च तस्मात् ॥५५॥
शार्दूल प्राणानां परिरक्षणाय सततं यत्नो विधेयो हृदा प्राणेन्योऽधिकमस्तिनैव दयितं किंचित्तनूधारिणाम्। पुण्यं तस्य न शक्यते गणयितुं यः पूर्णकारुण्यवान् इत्थं सूर्युदितं निशम्य सदसि नैके स्वशस्त्रं जहु॥५६॥
अनुष्टुप्० नैतच्चित्रं सदेशानां श्रदश्चित्रं गुरोगिराम्। यवनोऽपि जही मांसं पारंपर्येण संगतम् ॥७॥