________________
[१०] गन्तव्यमेवेति सदा सयत्नैः
स्थेयं भवद्भिर्निजसाधुतायाम् ॥३३॥ शुद्धौषधं दातुमुपागतांस्तान्
जिषग्वरानप्यवदतत्तदैवम् । द्रव्यात्मकव्याधिचिकित्सनं जोः ? कुर्वन्ति वैद्या नहि कर्मरोगम् ॥३३॥
इन्द्रवज्रा. अध्यात्मनिष्ठस्य गुरोरमुष्य
श्रुत्वा गिरं वैद्यगणाः प्रसद्य। खातुश्च जैषज्यममुं विशुरूं योगीन्द्रवर्य गुरुमाग्रहीषुः ॥३३॥
उप०
तदासनाऽऽसीनमहाविपश्चि
ड्रीलब्धिसूरिप्रमुखाऽऽप्तपुंसाम्। अत्याग्रहाद्वै चकमे तदानी
सदोषधं पातुमसौ कथञ्चित् ॥३०॥