________________
८७)
इन्द्रवज्रा. श्रीवीतरागैरुपदिष्टमार्ग
निःसीमशर्मप्रदसयमं हि। संजातवैराग्यसुतीदणखहैराच्छिय मोहं जगहुस्तदानम् ॥६॥
उपजातिक महोत्सवैस्तत्र: जनियमाण
दीदा निरोद्धं वितिसक्युमासः । प्रयेतिरे किन्तु गुरुप्रजावात् कर्तुं न शेकुः किमपि प्रभीताः ॥६५॥
शार्दूल. श्रीसंघस्य महाग्रहाद्भगवतीसूत्रं मुदाऽशुश्रवत् श्रोतुं जूरिसमुत्सुकान् प्रतिदिनं सच्यानुपेतान् बहून्। मेघाऽऽरावतिरस्कृता वरगिरा माधुर्यसंमिश्रया ह्यज्ञानाऽन्धविनाशने दिनमणिः श्रीलब्धिसूरि प्रजुः
उपजाति० प्रनावकस्याऽस्य गुरोरमोघ
महोपदेशैः सुकृतानि तत्र।