SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ( ११० ) शार्दूल० शास्त्राभ्यासरतामतामतिमतां स्त्रीणां संगमवर्जकाः प्रतिदिनं शिष्यःश्लाध्यगुणैर्युताधृतियुता वर्ष्याः स्युविजयाढ्यालब्धिपदपाः स्रग्धरा० शंकाविहीनाःश्रुते कल्याणकाराः सताम् । रक्षापराः प्राणिनां कृत्यैश्च सूरीश्वराः ॥५॥ मन्मथादि प्रधानं वित्तवंशादि हित्वा । मुक्त्वा मोहं महान्तं भवभयजनकं निर्गत्यात्मीयगेहाद् गुरुजन सविधे विद्यांहृद्यां गृहीत्वा मुनिजनसुमतोऽ जस्रमादाय दीक्षां क्रव्यात्पापात्सपायाद् भवभय भविनां यः सतां लब्धिसूरिः॥ ६ ॥ शार्दूल० विद्वद्वन्यगुणः स्तुतश्च कविनिदिने दयालुर्भृशम् शिष्यैश्शील युतैस्सुसाधु करिनिस्सार्धं समोद्धारकः । वन्द्यस्स्याद् जुविलब्धिसूरिकविजुट् सूरीश्वशङ्करः विश्वेषां शिवदो वरेएयशरणः कल्याणरक्तः कविः ||७|| ॥ उपरोक्तं पद्यं कविनामाङ्कितचक्रबन्धयुक्तं ॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy