SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (१०१) इन्द्रवज्रा. तस्थौ पयोदाऽऽगमकाल एष ___ संघाऽऽग्रहापट्टणपत्तने हि । तं कान्तिलालं परिदीय तत्र ___ कल्याणनामानममुं धकार ॥३७॥ राजेन युक्ते नगरे च मोह __ नसालकं चाऽपि सुदीक्ष्य 'सूरिः। महेन्द्रयुक्तं विजयं तदीयं चक्रेऽनिधानं गुरुदेववर्यः ॥३॥ समेत्य तस्मिन् कपमाऽदिवले . प्रव्राज्य कान्त्यायुतलालमेनम् । श्री कञ्चनाऽऽदि विजयं च तस्य चकार सन्नाम ततो विहृत्य ॥३॥ छाणी मुपेतस्त्रिजुवाऽऽदिनस्य श्री धैर्यलालस्य च सम्प्रदाय । दीक्षामकार्षीदनयोश्च सरी रत्नाकरं भास्करनाम धेयं ॥३ ॥ १ सागरानन्देतिशेषः
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy