________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने प्रथमोदेशके गाथा ७
जल (तेऊ वा) और तेज (वाउ) वायु (आगासपंचमा) और पाँचवाँ आकाश ।
भावार्थ - पश्च महाभूतवादियों का कथन है कि इस लोक में पृथ्वी, जल, तेज, वायु और पाँचवाँ आकाश ये पाँच महाभूत हैं ।
परसमयवक्तव्यतायाश्चार्वाकाधिकारः
टीका- 'संति' विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, सर्वलोकव्यापित्वान्महत्त्वविशेषणम्, अनेन च भूताभाववादिनिराकरणं द्रष्टव्यम्, 'इह' अस्मिन् लोके 'एकेषां' भूतवादिनाम् 'आख्यातानि' प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्बार्हस्पत्यमतानुसारिभिराख्यातानि स्वयमङ्गीकृतान्यन्येषां च प्रतिपादितानि । तानि चामूि तद्यथा- पृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं सुषिरलक्षणमिति, तच्च पञ्चमं येषां तानि तथा, एतानि साङ्गोपाङ्गानि प्रसिद्धत्वात् प्रत्यक्षप्रमाणावसेयत्वाच्च न कैश्चिदपह्नोतुं शक्यानि । ननु च साङ्ख्यादिभिरपि भूतान्यभ्युपगतान्येव, तथाहि साङ्ख्यास्तावदेवमूचुः, तद्यथा- सत्त्वरजस्तमोरूपात् प्रधानान्महान्, बुद्धिरित्यर्थः, महतोऽहङ्कारः - अहमिति प्रत्ययः, तस्मादप्यहङ्कारात्षोडशको गण उत्पद्यते स चायम् - पञ्च स्पर्शनादीनि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थरूपाणि पञ्च कर्मेन्द्रियाणि, एकादशं मनः, पञ्च तन्मात्राणि, तद्यथा- गन्धरसरूपस्पर्शशब्द तन्मात्राख्यानि । तत्र गन्धतन्मात्रात्पृथिवी, गन्धरसरूपस्पर्शवती । रसतन्मात्रादापो रसरूपस्पर्शवत्यः, रूपतन्मात्रात्तेजो रूपस्पर्शवत्, स्पर्शतन्मात्राद्वायुः स्पर्शवान्, शब्दतन्मात्रादाकाश गन्धरसरूपस्पर्शवर्जितमुत्पद्यत इति । तथा वैशेषिका अपि भूतान्यभिहितवन्तः, तद्यथा - पृथिवीत्वयोगात्पृथिवी, सा च परमाणुलक्षणा नित्या, द्वयणुकादिप्रक्रमनिष्पन्न कार्य्यरूपतया त्वनित्या । चतुर्दशभिर्गुणै रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्ववेगाख्यैरुपेता, तथाऽप्त्वयोगादापः, ताश्च रूपरसस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वस्वाभाविकद्रवत्वस्नेहवेगवत्यः, तासु च रूपं शुक्लमेव, रसो मधुर एव, स्पर्श: शीत एवेति, तेजस्त्वाभिसम्बन्धात्तेजः, तच्च रूपस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वनैमित्तिकद्रवत्ववेगाख्यैरेकादशभिर्गुणैर्गुणवत् । तत्र रूपं शुक्लं भास्वरं च, स्पर्श उष्ण एवेति । वायुत्वयोगाद् वायुः, स चानुष्णशीतस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगाख्यैर्नवभिर्गुणैर्गुणवान्, हृत्कम्पशब्दानुष्णशीतस्पर्शलिङ्गः, आकाशमिति पारिभाषिकी संज्ञा, एकत्वात्तस्य तच्च सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागशब्दाख्यैः षड्भिर्गुणैर्गुणवत्, शब्दलिङ्गं चेति । एवमन्यैरपि वादिभिर्भूतसद्भावाश्रयणे किमिति लोकायतिकमतापेक्षया भूतपञ्चकोपन्यास इति ? उच्यते - सांख्यादिभिर्हि प्रधानात् साहङ्कारिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमभ्युपेयते, लोकायतिकैस्तु भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगम्यते, इत्यतस्तन्मताश्रयणेनैव सूत्रार्थो व्याख्यायत इति ॥ ७ ॥
www
टीकार्थ जो महान् भूत हैं, उनको 'महाभूत' कहते हैं । ये महाभूत सर्वलोकव्यापी हैं । इसलिए इनमें महत्व विशेषण दिया है। इन महाभूतों का अस्तित्व कहने से भूतों का अभाव बतानेवाले दार्शनिकों का मत खण्डित समझना चाहिए । इस लोक में भूतवादी तथा उनके तीर्थ के स्थापक अथवा भूतवादी उन बृहस्पतिमतानुयायी पुरुषों ने पाँच महाभूतों को स्वयं अङ्गीकार किया है और दूसरों को भी उपदेश दिया है। वे महाभूत ये हैं पृथिवी कठिन स्वरूपवाली है । (२) जल द्रवस्वरूप है । (३) तेज उष्णरूप है । (४) वायु चलनस्वभाव है। (५) आकाश, छिद्रस्वरूप है। इन भूतों में आकाश पाँचवाँ भूत है । ये पाँचो भूत साङ्गोपाङ्ग प्रसिद्ध हैं और प्रत्यक्ष प्रमाण से निश्चय करने योग्य हैं, इसलिए ये किसी के द्वारा मिथ्या नहीं कहे जा सकते हैं ।
(१)
(शंका) सांख्य आदि दर्शनों ने भी भूतों को स्वीकार किया ही क्योंकि सांख्यवादी इस प्रकार कहते हैं कि- सत्व रज और तमोरूप प्रकृति से 'महान्' यानी बुद्धितत्त्व उत्पन्न होता है और बुद्धितत्त्व से "मैं" यह ज्ञानरूप अहङ्कार उत्पन्न होता है तथा उस अहङ्कार से सोलह पदार्थों का गण उत्पन्न होता है । वह गण यह हैस्पर्शन आदि पांच ज्ञानेन्द्रिय, तथा वाणी, हाथ, पैर, गुदा, और उपस्थ ये पाँच कर्मेन्द्रिय, ग्यारहवाँ मन, और पाँच तन्मात्रायें । पांच तन्मात्रायें ये हैं- गंधतन्मात्रा, रसतन्मात्रा, रूपतन्मात्रा, स्पर्शतन्मात्रा और शब्दतन्मात्रा । इनमें गन्धतन्मात्रा से पृथिवी उत्पन्न हुई हैं । वह पृथिवी गन्ध, रस, रूप और स्पर्श गुणवाली है। रसतन्मात्रा से जल 1. आगोपालाङ्ना प्र० ।
-