________________
सूत्रकृताङ्गेभाषानुवादसहिते चतुर्थाध्ययने प्रथमोद्देशकेः प्रस्तावना
स्त्रीपरिज्ञाध्ययनम् यत एवं ततो यत्कर्तव्यं तदाह -
अतः क्या करना चाहिए सो बताते हैं - तम्हा ण उ वीसंभो गंतव्यो णिच्यमेव इत्थीसुं । पढमुद्देसे भणिया जे दोसा ते गणंतेणं ॥५८॥ नि।
टीका - यस्मात् स्त्रियः सुगतिमार्गार्गला मायाप्रधाना वञ्चनानिपुणास्तस्मादेतदवगम्य नैव 'विश्रम्भो' विश्वासस्तासां विवेकिना 'नित्यं सदा 'गन्तव्यो' यातव्यः, कर्तव्यः इत्यर्थः, ये दोषाः प्रथमोद्देशके अस्योपलक्षणार्थत्वात् द्वितीये च तान् 'गणयता' पर्यालोचयता, तासां मूर्तिमत्कपटराशिभूतानामात्महितमिच्छता न विश्वसनीयमिति ॥ अपि च -
टीकार्थ - इसलिए स्त्रीयों को सुगतिमार्ग की अर्गला अर्थात् विघ्नकारिणी, कपट से भरी हुई और पुरुष को ठगने में अति निपुण जानकर विवेकी पुरुष को हमेशा उनका विश्वास न ही करना चाहिए । स्त्रियों के दोष प्रथम उद्देशक में तथा उपलक्षण होने के कारण द्वितीय उद्देशक में जो बताये गये हैं, उनका विचारकर स्त्रियों को कपट राशि की मूर्ति समझकर अपना हित चाहनेवाले पुरुष को उनका विश्वास नही करना चाहिए ॥५८||नि।
सुसमत्थाऽविऽसमत्था कीरंती अप्पसत्तिया पुरिसा । दीसंती सूरयादी णारीयसगा ण ते सूरा ॥५९॥ नि०
____टीका - परानीकविजयादौ सुष्ठु समर्था अपि सन्तः पुरुषाः स्त्रीभिरात्मवशीकृता 'असमर्था' भ्रूत्क्षेपमात्रभीरवः क्रियन्ते - अल्पसात्त्विकाः स्त्रीणामपि पादपतनादिचाटुकरणेन निःसाराः क्रियन्ते, तथा 'दृश्यन्ते' प्रत्यक्षेणोपलभ्यन्ते शूरमात्मानं वदितुं शीलं येषां ते शूरवादिनोऽपि नारीवशगाः सन्तो दीनतां गताः, एवम्भूताश्च न ते शूरा इति, तस्मात् स्थितमेतद् - अविश्वास्याः स्त्रिय इति, उक्तं च -
को वीससेज्ज तासिं कतिवयभरियाण दुवियड्डाण। । खणरत्तविरत्ताणं धिरत्थु इत्थीण हिययाणं ||१|| अण्णं भणन्ति पुरओ, अण्णं पासे णिवज्जमाणीओ । अल्लं तासिं हियष्ट जं च खमं तं करिंति पुणो ॥२॥ को एयाणं णाहिइ वेत्तलयागम्मगविलहिययाणं । भावं भग्गासाणं तत्थप्पल्लं भणंतीणं ||३|| 'महिला य रत्तमेत्ता उच्छखंडं च सकरा चेव । सा पुण विरत्तमित्ता णिबंकरे विसेसेड़ ॥४|| महिला दिज्ज करेज्ज व मारिज्ज व संठविज्ज व मणुस्सं । . तुट्ठा जीवाविज्जा अहव णरं वंचयावेज्जा ||५|| णवि रक्खंते सुकयं णवि णेहं णवि य दाणसम्माणं । ण कुलं ण पुव्वयं आयतिं च सीलं महिलियाओ ||६|| मा वीसंभह ताणं महिलाहिययाण कवडभरियाणं ।।
1. को विश्वस्यात्तासु कैतवभृत्सु दुर्विदग्धासु । क्षणरक्तविरक्तासु धिगस्तु स्त्रीहृदयानां ॥१॥ 2. अन्यद् भणन्ति पुरतोऽन्यत्पार्थे निषीदयन्त्यः । अन्त्यत्तासां हृदये यच्च क्षमं तत्कुर्वन्ति पुनः ॥२॥ 3. क एतासां ज्ञास्यति वेत्रलतागुल्मगुपिलहृदयानां । भावं भग्नाशानां तत्रोत्पन्नं भणन्तीनां ॥३॥ 4. महिला च रक्तमात्रेाखण्डेव शर्करेव च । सा पुनर्विरक्तमात्रा निम्बाङकुरं विशेषयति ॥४॥ 5. महिला दद्यात्कुर्याद्वा मारयेद्वा संस्थापयेद्वा मानुष्यं । तुष्टा जीवापयेत् अथवा नर वञ्चयेत् ।।५।। 6. संथविज प्र० संवहेज प्र०। 7. नापि रक्षति सुकृतं नापि स्नेहं नापि दानसन्माने च । न कुलं न पूर्वजं नायति च शीलं महिलाः ॥६॥ 8. मा विश्वस तेषां महिलाहृदयानां कपटभृतां । निःस्नेहनिर्दयानां अलीकवचनजल्पनरतानाम् ।।७।।
२४७