________________
सूत्रकृताङ्गेभाषानुवादसहिते चतुर्थाध्ययने द्वितीयोद्देशः गाथा १
अथ चतुर्थस्त्रीपरीज्ञाध्ययने द्वितीयोद्देशकस्य प्रारम्भः
टीका उक्तः प्रथमोद्दशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः इहानन्तरोद्देशके स्त्रीसंस्तवाच्चारित्रस्खलनमुक्तं, स्खलितशीलस्य या अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते,
-
इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
टीकार्थ - प्रथम उद्देशक कहा गया, अब दूसरा प्रारम्भ किया जाता है, इसका सम्बन्ध यह है इस पूर्व उद्देशक में स्त्री के सम्पर्क से चारित्र का बिगड़ना कहा गया है अब शील भ्रष्ट पुरुष की जो इसी लोक में अवस्था होती है और कर्मबन्ध होता है सो इस उद्देशक में कहा जाता है, इस सम्बन्ध से आये हुए इस उदेशक का यह पहला सूत्र है
ओए सया ण रज्जेज्जा, भोगकामी पुणो विरज्जेज्जा । भोगे समणाणं सुणेह, जह भुंजंति भिक्खुणो एगे
छाया
-
ओजः सदा न रज्येत, भोगकामी पुनर्विरज्यते ।
भोगे श्रमणानां शृणुत, यथा भुञ्जन्ति भिक्षव एके ॥
स्त्रीपरिज्ञाध्ययनम्
-
अन्वयार्थ - (ओए सया ण रज्जेज्जा) साधु रागद्वेष रहित होकर भोग में कभी चित्त न लगावे । (भोगकामी पुणो विरज्जेज्जा) यदि भोग में चित्त जाय तो उसे ज्ञान के द्वारा हटा दे। (भोगे समणाणं) साधु को भोग भोगना हँसी की बात है (जह एगे भिक्खुणो भुंजंति सुणेह) तो भी कोई साधु जिस प्रकार भोग भोगते हैं सो सुनो ।
-
भावार्थ - रागद्वेष रहित साधु को भोग में चित्त नहीं लगाना चाहिए । यदि दैववश लग जाय तो ज्ञानरूपी अंकुश से मारकर उसे हटा देना चाहिए । भोग भोगना साधु के लिए हँसी की बात है, तो भी कोई कोई साधु भोग भोगते हैं सो सुनो
www
।।१।।
टीका अस्य चानन्तरपरम्परसूत्रसम्बन्धो वक्तव्यः, स चायं सम्बन्धो विषयपाशैर्मोहमागच्छति यतोऽत 'ओज' एको राग-द्वेषवियुतः स्त्रीषु रागं न कुर्यात्, परम्परसूत्रसम्बन्धस्तु संलोकनीयमनगारं दृष्ट्वा च यदि काचिद्योषित् साधुमशनादिना नीवारकल्पेन प्रतारयेत् तत्रौजः सन्न रज्येतेति, तत्रौजो द्रव्यतः परमाणुः, भावतस्तु रागद्वेषवियुतः, स्त्रीषु रागादिहैव वक्ष्यमाणनीत्या नानाविधा विडम्बना भवन्ति तत्कृतश्च कर्मबन्धः तद्विपाकाच्चामुत्र नरकादौ तीव्र वेदना भवन्ति यतोऽत एतन्मत्वा भावौज: सन् 'सदा' सर्वकालं तास्वनर्थखनिषु स्त्रीषु न रज्येत, तथा यद्यपि मोहोदयात् भोगाभिलाषी भवेत् तथाप्यैहिकामुष्मिकापायान् परिगणय्य पुनस्ताभ्यो विरज्येत एतदुक्तं भवति - कर्मोदयात्प्रवृत्तमपि चित्तं हेयोपादेयपर्यालोचनया ज्ञानाङ्कुशेन निवर्तयेदिति, तथा श्राम्यन्ति तपसा खिद्यन्तीति श्रमणास्तेषामपि भोगा, इत्येतच्छृणुत यूयं एतदुक्तं भवति गृहस्थानामपि भोगा विडम्बनाप्राया यतीनां तु भोगा इत्येतदेव विडम्बनाप्रायं किं पुनस्तत्कृतावस्थाः, तथा चोक्तम् -'मुण्डं शिर' इत्यादि पूर्ववत्, तथा यथा च भोगान् 'एके' अपुष्टधर्माणो 'भिक्षवो' यतयो विडम्बनाप्रायान् भुञ्जते तथोद्देशकसूत्रेणैव वक्ष्यमाणेनोत्तरत्र महता प्रबन्धेन दर्शयिष्यति, अन्यैरप्युक्तम् -
-
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपा' लार्टितगलः । व्रणैः पूयक्लिनैः कृमिकुलशतैराविलतनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ||१|| इत्यादि ॥१॥
टीकार्थ इस सूत्र का अनन्तर और परम्पर सूत्र के साथ सम्बन्ध कहना चाहिए । वह सम्बन्ध यह है1. लार्पितगलः प्र० वि० प० ॥
२७६