________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने तृतीयोद्देशके गाथा १
परसमयवक्तव्यतायामाधाकर्मोपभोगफलाधिकारः
अथ प्रथमाध्ययने तृतीयोद्देशक आरभ्यते - द्वितीयोद्देशकानन्तरं तृतीयः समारभ्यते अस्य चायमभिसम्बन्धः- अध्ययनार्थाधिकारः स्वसमयपरसमयप्ररूपणेति, तत्रोद्देशकद्वयेन स्वपरसमयप्ररूपणा कृता अत्राऽपि सैव क्रियते । अथवाऽऽद्ययोरुद्देशकयोः कुदृष्टयः प्रतिपादिताः तदोषाश्च तदिहाऽपि तेषामाचारदोषः प्रदर्श्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्य्यनुयोगद्वाराणि व्यावाऽस्खलितगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् ।
अब प्रथम अध्ययन का तीसरा उद्देशक आरम्भ किया जाता है -
द्वितीय उद्देशक कहने के पश्चात् अब तीसरा उदेशक आरम्भ किया जाता है । इसका सम्बन्ध यह है- प्रथम अध्ययन का अर्थाधिकार स्वसमय और परसमय की प्ररूपणा है । अतः पहले के दो उद्देशकों में स्वसमय और परसमय की प्ररूपणा की गयी है। अब इस उद्देशक में भी वही की जाती है । अथवा पहले के दो उद्देशकों में कुदृष्टियों का कथन किया है और उनके दोष भी बताये हैं। अब इस उद्देशक में उनका आचार दोष बताया जाता है । इस सम्बन्ध से आये हुए इस उद्देशक के चार अनुयोग द्वारों को बताकर अस्खलित आदि गुणों के साथ सूत्र का उच्चारण करना चाहिए वह सूत्र यह है - जं किंचि उ पूइकडं, सड्ढीमागंतुमीहियं । सहस्संतरियं भुंजे दुपक्खं चेव सेवइ
॥१॥ छाया - यत्किचित्पूतिकृतं श्रद्धावताऽऽगन्तुकेभ्य ईहितं । सहसान्तरितं भुजीत द्विपक्षं चैव सेवते ॥
व्याकरण - (जं, किंचि) कर्म का विशेषण (पूइकडं) कर्म का विशेषण (सडी) उत्पादन रूप क्रिया का कर्ता (आगतुं) सम्प्रदान (ईहियं) कर्म विशेषण (सहस्संतरिय) कर्म विशेषण (भुंजे) क्रिया (दुपक्ख) कर्म (सेवइ) क्रिया ।
अन्वयार्थ - (जं किचि उ पूइकडं) जो आहार थोड़ा भी-आधा कर्म के कण से भी मिश्रित तथा अपवित्र है (सही) एवं श्रद्धावान् पुरुष ने (आगंतुमीहियं) आनेवाले मुनियों के लिए बनाया है (सहस्संतरियं भुंजे) उस आहार को जो पुरुष हजार घर का अन्तर देकर भी खाता है (दुपक्खं चेव सेवइ) वह गृहस्थ और साधु दोनों के पक्ष का सेवन करता है ।
भावार्थ - जो आहार आधाकर्मी आहार के एक कण से भी युक्त तथा अपवित्र है, और श्रद्धावान् गृहस्थ के द्वारा आनेवाले मुनियों के लिए बनाया गया है, उस आहार को जो पुरुष, हजार घर का अन्तर देकर भी खाता है । वह साधु और गृहस्थ दोनों के पक्षों का सेवन करता है ।
टीका - अस्य चानन्तरसूत्रेण सहायं सम्बन्ध-इहानन्तरोद्देशकपर्य्यन्तसूत्रेऽभिहितम् “एवं तु श्रमणा एके इत्यादि तदिहाऽपि सम्बध्यते, एके श्रमणाः यत्किञ्चित् पूतिकृतं भुञ्जानाः संसारं पर्यटन्तीति । परम्परसूत्रे त्वभिहितं बुज्झिज्ज" इत्यादि, यत्किञ्चित्पूतिकृतं तबुध्येतेति । एवमन्यैरपि सूत्रैरुत्प्रेक्ष्य सम्बन्धो योज्यः । अधुना सूत्रार्थः प्रतीयते यत्किञ्चिदिति आहारजातं स्तोकमपि आस्तां तावत्प्रभूतं तदपि पूतिकृतमाधाकर्मादिसिक्थेनाप्युपसृष्टम् आस्तां तावदाधाकर्म, तदपि न स्वयंकृतम् अपितु श्रद्धावताऽन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य ईहितं चेष्टितं निष्पादितं, तच्च सहस्र न्तरितमपि यो भुञ्जीत अभ्यवहरेदसौ द्विपक्षं गृहस्थपक्षं प्रव्रजितपक्षं चाऽऽसेवते । एतदुक्तं भवति एवं भूतमपि परकृतमपरागन्तुकयत्यर्थं निष्पादितं यदाधाकर्मादि तस्य सहस्रान्तरितस्यापि योऽवयवस्तेनाप्युपसृष्टमाहारजातं भुञानस्य द्विपक्षसेवनमापद्यते, किं पुनः य एते शाक्यादयः स्वयमेव सकलमाहारजातं निष्पाद्य स्वयमेव चोपभुञ्जते? ते च सुतरां द्विपक्षसेविनो भवन्तीत्यर्थः । यदि वा द्विपक्षमिति ई-पथः साम्परायिकं च, अथवा पूर्वबद्धा निकाचिताद्यवस्थाः कर्मप्रकृतीर्नयत्यपूर्वाश्चादत्ते, तथाचागमः
"आहाकम्मं णं भुञ्जमाणे समणे कइ कम्मपगडीओ बंधइ ? गोयमा ! अट्टकम्मपगडीओ बंधइ सिढिलबंधणबद्धाओ
७७