________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रथमाध्ययने द्वितीयोद्देशके गाथा २९ परसमयवक्तव्यतायां अज्ञानवादाधिकारः भिधायित्वं यतो न ते संवृतचारिणो मनसोऽशुद्धत्वात्, तथाहि- कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं, यतस्तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाऽभावोऽभिहितः, ततश्च यत यस्मिन सति भवत्यसति त कारणमिति ।
ननु तस्याऽपि कायचेष्टारहितस्याकारणत्वमुक्तं, सत्यमुक्तं, अयुक्तं तूक्तं यतो भवतैव "एवं भावशुद्धया निर्वाणमभिगच्छती'ति भणता मनस एवैकस्य प्राधान्यमभ्यधायि तथाऽन्यदप्यभिहितम् ।" "चित्तमेव हि संसाटो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ? ||"
तथाऽन्यैरप्यभिहितं“मतिविभव ! नमस्ते यत्समत्वेऽपि पुंसाम । परिणमसि शुभांशः कल्मषांशैरत्वमेव ।
नरकनगरवमप्रस्थिताः कष्टमेके, उपचितशुभशक्त्या सूर्यसंभदिनोऽन्ये ||१||"
तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति । तथे-पथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येवा अथोपयुक्तो याति ततो ऽप्रमत्तत्वादबन्धक एव तथा चोक्तम्"उच्चालियंमि पाए इरियासमियरस संकमट्ठाए । वावज्जेज्ज कुलिङ्गी मरेज्ज तं जोगमासज्ज।।१।। णेय तस्स तल्लिमित्तो बन्धो सुहमोऽवि देसिओ समष्ट । अणवज्जो उ पयोगेण सव्वभावेण सो जम्हा।।२।।
__स्वप्नान्तिकेप्यशुद्धचित्तसद्धावादीषद् बन्धो भवत्येव, स च भवताऽभ्युपगत एव “अव्यक्तं तत्सावद्य" मित्यनेनेति। तदेवं मनसोऽपि क्लिष्टस्यैकस्यैव व्यापारे बन्धसद्भावात् यदुक्तं भवता "प्राणी प्राणिज्ञान" मित्यादि तत्सर्वं प्लवत इति । यदुक्तं “पुत्रं पिता समारभ्ये" त्यादि तदप्यनालोचिताभिधानं यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत्तावन्न कश्चिद् व्यापादयति, एवम्भूतचित्तपरिणतेश्च कथमसंक्लिष्टता ? चित्तसंक्लेशे चाऽवश्यंभावी कर्मबन्ध इत्युभयोः संवादोऽत्रेति । यदपि च तैः क्वचिदुच्यते, यथा “परव्यापादितपिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववन्न दोष" इति, तदपि उन्मत्तप्रलपितवदनाकर्णनीयं, यतः परव्यापादिते पिशितभक्षणेऽनुमतिरप्रतिहता तस्याश्च कर्मबन्ध इति । तथा चाऽन्यैरप्यभिहितम्“अनुमन्ता विशसिता संहर्ता क्रयविक्रयी, संस्कर्ता चोपभोक्ता च घातकधाऽष्टघातकाः ||१||"
यच्च कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तज्जैनेन्द्रमतलवास्वादनमेव तैरकारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सप्रतिष्ठितमिदमिति ॥२९॥
टीकार्थ - जो मनुष्य, किसी कारण वश मन से प्राणी पर द्वेष करते हैं, उनका परिणाम प्राणी का वध
है, अतः उनका चित्त निर्मल नहीं है । तथा वे जो यह कहते हैं कि- "केवल मन के द्वारा द्वेष करने पर भी कर्म का उपचय नहीं होता है" उनका यह कथन मिथ्या है । इस कारण वे संयम का आचरण करनेवाले नहीं हैं, क्योंकि उनका मन अशुद्ध है । वस्तुतः कर्म के उपचय करने में प्रधान कारण मन ही है, अतः एव उक्त वादियों ने भी मनोव्यापार रहित केवल शरीर के व्यापार से कर्म का उपचय न होना बताया है। जो जिसके होने पर होता है और न होने पर नहीं होता है, वह उसका प्रधान कारण है । (मन होने पर कर्म का उपचय होता है और नहीं होने पर नहीं होता है इसलिए कर्म के उपचय का प्रधान कारण मन ही है।)
शङ्का - कहते हैं कि उक्तवादी ने शरीर चेष्टा के बिना केवल मनोव्यापार को कर्मोपचय का कारण न होना बताया है । (फिर तुम, कर्मोपचय का प्रधान कारण मन को वे भी मानते हैं, यह क्यों कहते हो ? ।)
समाधान - उक्तवादी ने यह अवश्य कहा है, परन्तु अयुक्त कहा है, क्योंकि आपने (उक्तवादी ने) ही कहा है कि- "इस प्रकार चित्त की विशुद्धि से मोक्ष की प्राप्ति होती है" ऐसा कहते हुए आपने (उक्तवादी ने) 1. उच्चालिते पादे ईर्यासमितेन संक्रमार्थाय । व्यापाद्येत कुलिङ्गी- म्रियेत तं योगमासाद्य ॥१।।
न च तस्य तन्निमितो बन्धः सूक्ष्मोऽपि दिष्टः समये । अनवद्यस्तु प्रयोगेण सर्वभावेन स यस्मात् ।।१।।
७३