Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
पं वाशदधिकं योजनशतद्वयमित्यर्थः, पञ्च पञ्च योजनसहस्राणि द्वे शते एक पञ्चाशदधिके एकोनत्रिंशत् भागान् षष्ठिभागस्य प्रतिमुहूर्त गच्छतीति । 'एगूणतीसं च सहिभाए जोयणस्स' एकोनत्रिशतं षष्ठिभागान योजनस्य 'एगमेगेण मुहूतेणं गच्छइ' एकैकेन मुहूर्तेन प्रतिमुहूर्तमित्यर्थः, गच्छति चारं चरतीति ।
६०
अथ कथमेतावत् प्रमाणं भवतीति चेदत्रोच्यते अत्र खलु सर्वमपि मण्डल मेकेनाहोरात्रेण सूर्याभ्यां परिसमाप्तं क्रियते प्रतिसूर्यमहोरात्रस्य गणनायां वस्तुतो द्वावेवाहोरात्रौ भवतः द्वयोरपि अहोरात्रयोर्मध्ये षष्टिमुहूर्ता भवन्ति ततो मण्डलपरिक्षेपस्य षष्ठिसंख्यया भागे कृते (हृते) सति यल्लब्धं भवति तदेव मुहूर्तमतिप्रमाणम् तद्यथा - सर्वाभ्यन्तरसूर्यमण्डलस्य परिक्षेप: (परिरयः) त्रीणि लक्षाणि पंचदश सहस्राणि एकोननवत्यधिकानि योजनानाम् ३१५०८९ भवति एतासां संख्यानां षष्ठिसंख्यया भागे दते सति शेषं लब्धं भवति ५२५१ . प्रमाणमिति । 'तथा णं इह गयरस मणुसहस' तदा खलु इद्दगतस्य मनुष्यस्य यतो नित्य सम्बन्ध इति नियमात् यत्तच्छन्दो भवति अवश्यमेव यत् शब्दस्य सम्बन्धः ततश्च यदा सूर्य एकेन मुहूर्त्तेन एतावत् ५२५१ प्रमाणकं गच्छति तदा सर्वाभ्यन्तरमण्डलदोष्णि य एगावण्णे जोपणसए एगूणतीसं च सहिभाए जोपणस्स' हे गौतम! एक सूर्य एक मुहूर्त में ५२५१ योजन प्रमाण क्षेत्र तक गमन करता है । सूर्य के प्रतिमुहूर्त में इतने प्रमाणवाले क्षेत्र मे गमन करने का यह प्रमाण कैसे साबित होता है ? तो इसका समाधान ऐसा है कि एक अहोरात में समस्त मण्डल दो सूर्यो द्वारा समाप्त किया जाता है वस्तुतः प्रति सूर्यके अहोरात की गणना में दो ही अहोरात होते हैं । दो अहोरात के मध्य में ६० मुहूर्त होते हैं। मंडलपरिक्षेपका जो प्रमाण है उसमें ६० की संख्या का भागदेने पर जो लब्ध आता है वही एक मुहूर्त में गतिका प्रमाण कहा गया है - जैसे सर्वाभ्यन्तर सूर्य मण्डलका परिक्षेप प्रमाण ३ लाख १५ हजार ८९ योजन का है इसमें ६० का भाग देने पर ५२५१ योजन का हिसाब निकल आता है ' तयाणं इहએકાવન યેાજન અર્થાત્ પાંચ હજાર ખસા એકાવન (અને સાયા એગણત્રીસ ભાગ) २४ भुहूर्त'भां लय छे. 'एगूणतीसंच सट्टिभाए जोयणस्स' मे येोन्नना साठिया योगश्रीसभा लाग 'एगमेगेणं मुहुतेणं गच्छइ' येथे मुहूर्तम अर्थात् प्रत्ये! मुहूर्त मां लय है. આ પ્રમાણે કેવી રીતે થાય છે ? તે ખતાવે છે-અહીયાં સપૂર્ણ મંડળ એક રાત્રિ દિવસમાં સમાપ્ત કરવામાં આવે છે. દરેક સૂર્યના અહેારાત્રની ગણનામાં વાસ્તવિક એ અહારાત્ર જ થઈ જાય છે. એ અહારાત્રમાં ૬૦ સાઠ મુહૂત થાય છે. પછી મડળ પરિક્ષેપના ૬૦ સાડની સ`ખ્યાથી ભાગાકાર કરવાથી જે આવે છે એજ મુહૂત ગતિનું પ્રમાણ છે. તે આ રીતે સમજવું-સર્વાભ્યંતર સૂર્યમ'ડળના પરિક્ષેપ (પરિરય) ૩૧પ૦૮૯ ત્રણ લાખ પંદર હજાર નેવાસી થાય છે, તે સ ંખ્યાને સાથી ભાગવાથીશેષ જે આવે છે.
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
६०