Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका प्र. पद १ सू८ रूपी अजीवप्रज्ञापना
-
"
"
स्पर्शपरिणता स्तेषां मध्ये केचन 'संठाणओ' - संस्थानतः, 'परिमंडलसंठाणपरिया वि' परिमण्डलसंस्थानपरिणता अपि भवन्ति केचन - 'वट्टसंठाणपरिणया वि' - वृत्तसंस्थानपरिणता अपि भवन्ति केचन - 'तंससंठाणपरिणया वि' त्र्यस्रसंस्थानपरिणता अपि भवन्ति केचन - 'चउरंसठाणपरिणया वि' - चतुरस्रसंस्थानपरिणता अपि भवन्ति केचन 'आययसंठाणपरिणया वि' - आयतसंस्थानपरिणता अपि भवन्ति, इत्येवं त्रयोविंशतिः ।
"
अथ स्निग्धस्पर्शस्य वर्णादिभिः सह त्रयोविंशति विकल्पानाह - 'जे फासो गिद्धफासपरिणया ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्ण परिणया वि, हालिद्दवण्यपरिणया वि, सुकिल्लवण्णपरिणया वि, 'जे' ये स्कन्धादयः 'फासओ' स्पर्शतः 'णिद्धफासपरिणया' स्निग्धस्पर्शपरिणता भवन्ति, 'ते वण्णओ' ते वर्णतः, तेषां मध्ये केचन - वर्णापेक्षया, कालवण्णपरिगया वि' कृष्णवर्णपरिणता अपि भवन्ति केचन - 'णीलवण्णपरिणया वि' नीलवर्णपरिणता अपि भवन्ति केचन - 'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति केचन - 'हालिवण्णपरिणया वि' हारिद्रवर्णपरिणता अपि भवन्ति, केचन - 'सुकिल्लवण्ण परिणया वि' - शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं स्निग्ध
१३९
उष्ण स्पर्शवाले पुद्गलों में कोई परिमंडल संस्थानवाले, कोई वृत्त संस्थानवाले, कोई त्रिकोण संस्थानवाले, कोई चतुष्कोण संस्थानवाले और कोई आयत संस्थानवाले होते हैं । अतः संस्थान की अपेक्षा से उनके पांच भेद हैं । इस प्रकार उष्ण स्पर्शवाले पुद्गल वर्णादि के योग से २३ प्रकार के हैं ।
स्निग्ध स्पर्श के भी इसी प्रकार वर्णादि के साथ तेईस भंग होते हैं । अब उनका निरूपण करते हैं
जो पुद्गल स्निग्ध परिणामवाले हैं, उनमें वर्ण की अपेक्षा कोई कृष्ण वर्णवाले, कोई नील वर्णवाले, कोई लाल वर्णवाले, कोई पीले
ઉષ્ણુ સ્પવાળાં પુદ્ગલેામાં કઇ રિમંડલ સંસ્થાનવાળાં, કેાઇ વૃત્તસ સ્થાન વાળો, કૈાઇ ત્રિકાળુ સંસ્થાનવાળાં, કોઇ ચતુરઅ સસ્થાનવાળાં, અને કોઇ આયત સંસ્થાનવાળ હોય છે. તેથી સંસ્થાનની અપેક્ષાએ તેઓના પાંચ લે છે. આ રીતે ઉષ્ણુ સ્પર્શીવાળાં પુદ્ગલા વર્ણાદિકની સાથે જોડાતા ૨૩ પ્રકારના અને છૅ, સ્નિગ્ધ પના પણ આજ રીતે વર્ણાર્દિકની સાથે ૨૩ ભંગ હોય છે. તેનું નિરૂપણ કરે છે.
જે પુદ્ગલા સ્નિગ્ધ પરિણામવાળાં છે, તેએમાં રંગની અપેક્ષાએ કઈ કાઈ કાળાં રંગના, કાઇ લીલા રંગના, કાઇ લાલ રંગવાળાં; કાઈ પીળા રંગ
શ્રી પ્રજ્ઞાપના સૂત્ર : ૧