Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.७ नैरयिकाणां स्थानानि स्थले नैरयिकाणां पर्याप्तापर्याप्तकानाम्, स्थानानि-स्वस्थानानि प्रज्ञप्तानि ? तदेव प्रकान्तरेण पृच्छति 'कहिणं भते ! नेरइया परिवसंति ?'-हे भदन्त ! कुत्र खलुकस्मिन् स्थले नैरयिकाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा' हे गौतम ! 'सट्टाणेणं सत्तसु पुढवीसु'-स्वस्थानेन-स्वस्थानमङ्गीकृत्य स्वस्थनापेक्षयेत्यर्थः, सप्तमु पृथिवीषु नैरयिकाः परिवसन्ति, ता एव सप्त पृथिवीराह-'तं जहा'-तद्यथा 'रयणप्पभाए'-रत्नप्रभायाम् 'सक्करप्पभाए-शर्कराप्रभायाम्, 'वालयप्पभाए'वालुकाप्रभायाम्, 'पंकप्पभाए'-पकप्रभायाम्, 'धूमप्पभाए'-धूमप्रभायाम्, 'तमप्पभाए'-तमःप्रभायाम् 'तमतमप्पभाए'-तमः तमः प्रभायाम्, 'एत्थणं नेरइयाणं' अत्र खलु-उपयुक्तासु रत्नप्रभादिसप्तपृथिवीषु नैरयिकाणाम् 'चउरासीइनिरयावाससयसहस्सा भवंतीति मक्खायं-चतुरशीतिनिरयावासशतसहस्राणि-चतुशीतिलक्षनरकावासाः भवन्तीत्याख्यातं तीर्थकुद्भिः, तथा च पूर्वोक्तासु सप्तसु पृथिवीषु नैरयिकाणां सर्वसंख्यया चतुरशीतिलक्षनरकावासाः, तत्र रत्नप्रभायां
टीकार्थ-अब पर्याप्त और अपर्याप्त नैरयिकों के स्थान आदि की प्ररूपणा करने के लिए कहते हैं-हे भगवन् ! पर्याप्तक और अपर्यातक नारक जीवों के स्वस्थान कहां हैं ? यही प्रश्न प्रकारान्तर से यों किया गया है-हे भगवन् ! नारक जीव कहां निवास करते हैं ? भगवान् ! उत्तर देते हैं-हे गौतम ! स्वस्थान की अपेक्षा से सात पृथिवियों में नैरयिक रहते हैं । वे सात पृथ्वियां ये हैं-(१) रत्नप्रभा (२) शर्कराप्रभा (३) वालुकाप्रभा (४) पंकप्रभा (५) धूमप्रभा (६) तमःप्रभा और (७) तमस्तमःप्रभा, इस सात पृथिवियों में नारक के चौरासी लाख नारकावास होते हैं, ऐसा तीर्थंकरों ने निरूपण किया है। पूर्वोक्त सातों पृथ्वियों में सब को मिला कर जो चौरासी लाख नारकावास
ટીકાઈ-હવે પર્યાપ્ત અને અપર્યાપ્ત નરયિકના સ્થાન આદિની પ્રરૂપણ કરવાને માટે કહે છે-હે ભગવન ! પર્યાપક અને અપર્યાપ્તક નારક જીવોના સ્વસ્થાન ક્યાં છે? આજ પ્રશ્ન પ્રકારાન્તરે આમ કરાયેલ છે–હે ભગવન! નારક જીવ કયાં નિવાસ કરે છે?
શ્રી ભગવાન ઉત્તર દે છે–હે ગૌતમ ! સ્વસ્થાનની અપેક્ષાએ સાત પ્રથિવીમાં નરયિક રહે છે. તે સાત પૃથ્વી આપ્રમાણે છે.
(१) २त्नप्रभा (२) २४२॥प्रभा (3) वायुमा (४) ५.४५ (५) धूमप्रमा (६) तमामा (७) तमस्तमममा. २१ सात पृथिवीयामा नना यारासी લાખ નારકાવાસ છે, એવું તીર્થકરેએ નિરૂપણ કર્યું છે. પૂર્વોકત સાતે પ્રથિવીમાં બધાં મળીને જે ચોરાસી લાખ નરકાવાસ છે, તે આ પ્રકારે છે.
શ્રી પ્રજ્ઞાપના સૂત્ર : ૧