Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1024
________________ १०१० प्रज्ञापनास्त्रे तथापि नापि नैव तुलना प्राप्नोति मुक्तिसुखम् सिद्धिसुखम् अनन्तैः वर्गवर्णैश्व, अनन्तैः वर्गः वर्गितम्, तदेव प्रकारान्तरेण प्रतिपादयति- 'सिद्धस्स सुहो राती सव्वद्धा पिंडिओ जइ हवेज्जा । सोऽणतवग्ग भइओ सब्वागासे न माइज्जा ॥ १६४॥ सिद्धस्य सुखराशिः सर्वाद्धा पिण्डतो यदि भवेत । सोऽनन्तवर्गभक्तः - सर्वाकाशे न माति, सर्वथा सावधपर्यवसितया अद्धया कालेन यत्सुखं सिद्धः प्रतिसमयमनुभवति तदेकत्र पिण्डीकृतम् यदि भवेत् अनन्तैर्वर्गमूलैरपवर्तितम् एतावन्मात्रमपि स यदा सर्वाकाशे न माति तदा किमुत वक्तव्यम् सर्व सिद्धिसुखम् इत्याशयः, अथ तस्यैव निरुपमत्वं प्रतिपादयति- 'जहणाम कोई मिच्छो नगरगुणे बहुबिहे वियागंतो न चएइ परिपरिकहेउं उवमाए तहिं असंतीए ' ॥ १६५ ॥ यथा नाम कश्चित् म्लेच्छो नगरगुणान् - गृहवास प्रभृतीन्, बहुविधान् - अनेकप्रकारान् विजानन् वनं गतः सन् अन्यम्लेच्छेभ्यो न शक्नोति परिकथितुम्, उपमायां तत्र अस सम्पूर्ण आकाश में नहीं समाएगा । सिद्धों का सुख वास्तव में वचनागोचर है । उसका प्रतिपादन करना संभव नहीं है, यह बतलाते हैं-जैसे कोई म्लेच्छ अर्थात् अनार्य जंगली पुरुष गृहावास आदि नगर संबंध बहुत प्रकार के गुणों को जान- देख कर वन में गया । अन्य म्लेच्छों के पूछने पर वह उनका बखान करने में समर्थ नहीं होता अर्थात् अनुभव करता हुआ भी कह नहीं सकता, क्यों कि उसकी कोई उपमा उसके सामने नहीं है। इसी प्रकार सिद्धों का सुख अनुपम है । उसकी कोई उपमा नहीं है । फिर भी बाल जीवों को बोध कराने के लिए उस अमन्द आनन्द અધિક થશે કે સંપૂર્ણ આકાશમાં નહી' સમાય. સિદ્ધોના સુખ વાસ્તવમાં વચનાગેાચર છે. તેનું પ્રતિપાદન કરવું અસ’. ભવિત નથી- એ બતાવે છે–જેમ કોઇ મ્લેચ્છ અર્થાત્ અના જંગલી માણસ ગૃહવાસ આદિ નગર સંબંધી ઘણા પ્રકારના ગુણાને જાણી અને જોઇને વનમાં ગયા. ખીજા સ્વેચ્છાએ પૂછી જોતાં તે તેના વખાણ કરવામા સમ નથી થતા અર્થાત્ અનુભવ કરવા છતાં પણુ કહિ નથી શકતા, કેમકે તેની કાઇ ઉપમા તેની સામે હાતી નથી, એ પ્રકારે સિદ્ધોના સુખ પણ અનુપમ છે. તેમની કોઈ ઉપમા નથી. તા પશુ ખાલ જીવાને મેધ કરાવવા માટે તે અમ આનદ સમૂહના શ્રી પ્રજ્ઞાપના સૂત્ર : ૧

Loading...

Page Navigation
1 ... 1022 1023 1024 1025 1026 1027 1028 1029