Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रज्ञापनासूत्रे लकर्णपीठधारी, विचित्रहस्ताभरणः, विचित्रमालामौलिमुकुटः कल्याणकप्रवर वस्त्रपरिहितः कल्याणकप्रवरमाल्यानुलेपनधरो भस्वरबोन्दिः प्रलम्बवनमालधरो दिव्येन वर्णगन्धादिना दशदिशः उद्योतयन् प्रभासयन् ‘से णं तत्थ' स खलु धरणस्तत्र -उपर्युक्तस्थानेषु 'चउयालीसाए भवणावाससयसाहस्साणं' चतुश्चत्वारिंशतो भवनावासशतसहस्राणाम्, चतुश्चत्वारिंशल्लक्ष भवनावासानाम्, 'तायत्तीसाए तायत्तीसगाणं' त्रयस्त्रिंशतस्त्रायस्त्रिंशकानाम् 'चउण्हं लोगपालणं' चतुर्णाम् लोकपालानाम् 'छण्हं अग्गमहिसीणं' षण्णाम् अग्रमहिषीणाम् 'सपरिवाराणं' सपरिवाराणाम्, 'तिण्हं परिसाणं' तिसृणाम् पर्षदाम्, 'सत्तण्हं अणियाणं' सप्तानाम् अनीकानाम्, 'सत्तण्हं अणियाहिबईणं' सप्तानाम् अनीकाधिपतीनाम् 'चउव्वीसाए आयरक्ख देवसाहस्सीणं' चतुर्विशतेः आत्मरक्षकदेवसाहस्रीणाम्, 'अन्नेसिंच बहूर्ण' अन्येषाञ्च बहूनाम् 'दाहिल्लाणं' दाक्षिणात्यानाम् 'नागकुमाराणं' स्तलब्ध होती हैं । अंगद कुडल तथा गण्डस्थल को मर्षण करने वाले कर्णपीठ नामक आभूषण का धारक है । उसके हाथों में अद्भुत आभरण होते हैं । अद्भुत मालायुक्त मुकुट को धारण करता है । कल्याणकारी उत्तम वस्त्र पहनता है । कल्याण कारी और अतीव उत्तम माला एवं अनुलेपन को धारण करता है। उसका देह देदीप्यमान होता है। लम्बी वन माला से शोभित होता है । दिव्य वर्ण गंध आदि से दशों दिशाओं को उद्योतित और प्रकाशित करता है । धहणेन्द्र वहां चवालीस लाख भवनावासों का, छह हजार सामानिक देवों का, तेतीस त्रास्त्रिंशक देवों का, चार लोकपालों का, छह सपरिवार अग्रमहिषियों का, तीन प्रकार की परिषदों का सात अनीको का, सात अनीकाधिपतियों का, चौवीस हजार आत्मरक्षक देवों का तथा अन्य बहुत-से दाक्षिणात्य नागकुमार देवों तथा देवियों का अधिपतित्व, કર્ણ પીઠ નામના આભૂષણના ધારક છે. તેમના હાથમાં અદ્દભુત આભરણ હોય છે. તેઓ અદ્ભુત માલાયુક્ત મુગટને ધારણ કરે છે. કલ્યાણકારી ઉત્તમ વસ્ત્ર પહેરે છે. કલ્યાણકારી, અને અતી ઉત્તમમાલા તેમજ અનુલેપન ને ધારણકરે છે. તેમના દેહ દેદીપ્યમાન હોય છે. લાંબી વનમાલાથી શોભિત હોય છે. દિવ્યવર્ણ, ગંધ આદિથી દશે દિશાઓ ને ઉદ્યોતિત અને પ્રકાશિત કરે છે. ધરગેન્દ્ર ત્યાં ચાલીસ લાખ ભવના વાસના, છ હજાર સામાનિક દેના, તેત્રીસ ત્રાયશ્ચિંશકદેના, ચાર લોકપાલના, છ સપરિવાર અગ્રમહિષીના, ત્રણ પ્રકારની પરિષદના, સાત અનીકેના, સાત અનીકાધિપતિના. ચોવીસહજાર આત્મરક્ષક દેના તથા અન્ય ઘણા બધા દક્ષિણાત્ય નાગકુમાર દે તથા
શ્રી પ્રજ્ઞાપના સૂત્ર : ૧