Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 1007
________________ प्रमेयबोधिनी टीका दि. पद २ सू.२९ सिद्धानां स्थानादिकम् ९९३ द्वाचत्वारिंशच्च शतसहस्राणि, 'तीसं च सहस्साई त्रिंशच्च सहस्राणि 'दोनिय अउणापन्ने जोयणसए' द्वे च एकोनपश्चाशत् योजनशते 'किंचिविसेसाहिए' किश्चिद् विशेषाधिके 'परिक्खेवेण पण्णत्ता' परिक्षेपेण-परिधिना, प्रज्ञप्ताप्ररूपिता, 'ईसिपब्भाराए णं पुढवीए' ईपत्प्राग्भारायाः खलु पृथिव्याः 'बहुमज्झ. देसभाए' बहुमध्यदेशभागे-अत्यन्तमध्यप्रदेशे, 'अट्ठजोयणिए खेत्ते' अष्ट योजनिकम् आयामविष्कम्भाभ्याम् अष्ट योजनप्रमाणं क्षेत्रम् 'अट्ट जोयणाई बाहल्लेणं पण्णत्ते' अष्टौ योजनानि च बाहल्येन उच्चत्वेन प्रज्ञप्तम् 'तो अणंतरं च णं मायाए मायाए पएस परिहाणीए' ततः अनन्तरम्- तदनन्तरम् च खलु सर्वासु दिक्षु विदिक्षु च मात्रया मात्रया स्तोकया स्तोकया प्रदेशपरिहान्या 'परिहायमाणी परिहायमाणी' परिहीयमाना परिहीयमाना 'सव्वेमु चरमंतेसु' सर्वेषु चरमान्तेषु 'मच्छियपत्ताओ तणुययरी' मक्षिकापत्रतस्तनुतरा-मक्षिकापत्रतोऽप्यति तन्वी 'अंगुलस्स असंखेजहभागं' अङ्गुलस्य असंख्येयभागम्-असंख्येयतमं भागम् 'बाहल्लेणं पण्णत्ता' बाहल्येन प्रज्ञप्ता-प्ररूपिता, 'ईसी पन्भाराए णं पुढवीए दुवालस नामधिज्जा पण्णत्ता' ईषत्प्रारभारायाः खलु पृथिव्याः द्वादश नामधेयानि प्रज्ञप्तानि-प्ररूपितानि सन्ति 'तं जहा' तद्यथा-'ईसिइवा' ईषत् इति वा १, नामैकदेशेऽपि नामोपचारात् तथा प्रयोगः, 'ईसीपब्भारा इवा' ईपत्प्रारभारा इस ईषत्प्राग्भार नामक पृथिवी के बिल्कुल बीचोंबीच में अष्ट योजन प्रमाण लम्बा-चौडा क्षेत्र है । उस की मोटाई भी आठ योजन की है। तत्पश्चात् सभी दिशाओं और सभी विदिशाओं में वह प्रदेशों की कमी होने से अनुक्रम से पतली होती जाती है । पतली होते-होते अन्त में सभी ओर से वह मक्षिका के पंख से भी अधिक पतली है। वहां उसकी मोटाई अंगुल के असंख्यातवें भाग मात्र की ही रह जाती है। ईषत्प्राग्भार पृथिवी के बारह नाम हैं, जो इस प्रकार हैं (१) ईषत्-नाम के एक देश में भी नाम का व्यवहार होता है પચાસ એજનથી કાંઈક વધારે છે. એ ઇષ~ાભાર નામક પૃથ્વીના બિલકુલ. વચ્ચે વચમાં આઠ જન પ્રમાણ લાંબુ પહેલું ક્ષેત્ર છે. તેની મોટાઈ પણ આઠ જનની છે. ત્યાર પછી બધી દિશાઓ અને વિદિશાઓમાં તે પ્રદેશોની કમી હોવાથી અનકમે થોડી થોડી પાતળી થતી જાય છે. પાતળી થતાં થતાં છેવટે બધી બાજુથી તે માખીની પાંખથી પણ વધારે પાતળી થઈ જાય છે. ત્યાં તેની મેટાઈ અંગુલના અસંખ્યાતમા ભાગમાત્રની જ રહે છે. ઈષ~ાભાર પૃથ્વીના બાર નામ છે, જે આ પ્રકારે છે-(૧) ઇષત્ નામના એક દેશમાં પણ નામને વ્યવહાર થાય છે તેથી “ઈશ્વરપ્રાગ્લારની જગ્યાએ તે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧

Loading...

Page Navigation
1 ... 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029